Declension table of ?guṇḍika

Deva

MasculineSingularDualPlural
Nominativeguṇḍikaḥ guṇḍikau guṇḍikāḥ
Vocativeguṇḍika guṇḍikau guṇḍikāḥ
Accusativeguṇḍikam guṇḍikau guṇḍikān
Instrumentalguṇḍikena guṇḍikābhyām guṇḍikaiḥ guṇḍikebhiḥ
Dativeguṇḍikāya guṇḍikābhyām guṇḍikebhyaḥ
Ablativeguṇḍikāt guṇḍikābhyām guṇḍikebhyaḥ
Genitiveguṇḍikasya guṇḍikayoḥ guṇḍikānām
Locativeguṇḍike guṇḍikayoḥ guṇḍikeṣu

Compound guṇḍika -

Adverb -guṇḍikam -guṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria