Declension table of ?guḍaśṛṅgikā

Deva

FeminineSingularDualPlural
Nominativeguḍaśṛṅgikā guḍaśṛṅgike guḍaśṛṅgikāḥ
Vocativeguḍaśṛṅgike guḍaśṛṅgike guḍaśṛṅgikāḥ
Accusativeguḍaśṛṅgikām guḍaśṛṅgike guḍaśṛṅgikāḥ
Instrumentalguḍaśṛṅgikayā guḍaśṛṅgikābhyām guḍaśṛṅgikābhiḥ
Dativeguḍaśṛṅgikāyai guḍaśṛṅgikābhyām guḍaśṛṅgikābhyaḥ
Ablativeguḍaśṛṅgikāyāḥ guḍaśṛṅgikābhyām guḍaśṛṅgikābhyaḥ
Genitiveguḍaśṛṅgikāyāḥ guḍaśṛṅgikayoḥ guḍaśṛṅgikāṇām
Locativeguḍaśṛṅgikāyām guḍaśṛṅgikayoḥ guḍaśṛṅgikāsu

Adverb -guḍaśṛṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria