Declension table of ?guḍatvaca

Deva

NeuterSingularDualPlural
Nominativeguḍatvacam guḍatvace guḍatvacāni
Vocativeguḍatvaca guḍatvace guḍatvacāni
Accusativeguḍatvacam guḍatvace guḍatvacāni
Instrumentalguḍatvacena guḍatvacābhyām guḍatvacaiḥ
Dativeguḍatvacāya guḍatvacābhyām guḍatvacebhyaḥ
Ablativeguḍatvacāt guḍatvacābhyām guḍatvacebhyaḥ
Genitiveguḍatvacasya guḍatvacayoḥ guḍatvacānām
Locativeguḍatvace guḍatvacayoḥ guḍatvaceṣu

Compound guḍatvaca -

Adverb -guḍatvacam -guḍatvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria