Declension table of ?guḍatṛṇa

Deva

NeuterSingularDualPlural
Nominativeguḍatṛṇam guḍatṛṇe guḍatṛṇāni
Vocativeguḍatṛṇa guḍatṛṇe guḍatṛṇāni
Accusativeguḍatṛṇam guḍatṛṇe guḍatṛṇāni
Instrumentalguḍatṛṇena guḍatṛṇābhyām guḍatṛṇaiḥ
Dativeguḍatṛṇāya guḍatṛṇābhyām guḍatṛṇebhyaḥ
Ablativeguḍatṛṇāt guḍatṛṇābhyām guḍatṛṇebhyaḥ
Genitiveguḍatṛṇasya guḍatṛṇayoḥ guḍatṛṇānām
Locativeguḍatṛṇe guḍatṛṇayoḥ guḍatṛṇeṣu

Compound guḍatṛṇa -

Adverb -guḍatṛṇam -guḍatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria