Declension table of ?guḍapuṣpa

Deva

MasculineSingularDualPlural
Nominativeguḍapuṣpaḥ guḍapuṣpau guḍapuṣpāḥ
Vocativeguḍapuṣpa guḍapuṣpau guḍapuṣpāḥ
Accusativeguḍapuṣpam guḍapuṣpau guḍapuṣpān
Instrumentalguḍapuṣpeṇa guḍapuṣpābhyām guḍapuṣpaiḥ guḍapuṣpebhiḥ
Dativeguḍapuṣpāya guḍapuṣpābhyām guḍapuṣpebhyaḥ
Ablativeguḍapuṣpāt guḍapuṣpābhyām guḍapuṣpebhyaḥ
Genitiveguḍapuṣpasya guḍapuṣpayoḥ guḍapuṣpāṇām
Locativeguḍapuṣpe guḍapuṣpayoḥ guḍapuṣpeṣu

Compound guḍapuṣpa -

Adverb -guḍapuṣpam -guḍapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria