Declension table of ?guḍaphala

Deva

MasculineSingularDualPlural
Nominativeguḍaphalaḥ guḍaphalau guḍaphalāḥ
Vocativeguḍaphala guḍaphalau guḍaphalāḥ
Accusativeguḍaphalam guḍaphalau guḍaphalān
Instrumentalguḍaphalena guḍaphalābhyām guḍaphalaiḥ guḍaphalebhiḥ
Dativeguḍaphalāya guḍaphalābhyām guḍaphalebhyaḥ
Ablativeguḍaphalāt guḍaphalābhyām guḍaphalebhyaḥ
Genitiveguḍaphalasya guḍaphalayoḥ guḍaphalānām
Locativeguḍaphale guḍaphalayoḥ guḍaphaleṣu

Compound guḍaphala -

Adverb -guḍaphalam -guḍaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria