Declension table of ?guḍapṛthukā

Deva

FeminineSingularDualPlural
Nominativeguḍapṛthukā guḍapṛthuke guḍapṛthukāḥ
Vocativeguḍapṛthuke guḍapṛthuke guḍapṛthukāḥ
Accusativeguḍapṛthukām guḍapṛthuke guḍapṛthukāḥ
Instrumentalguḍapṛthukayā guḍapṛthukābhyām guḍapṛthukābhiḥ
Dativeguḍapṛthukāyai guḍapṛthukābhyām guḍapṛthukābhyaḥ
Ablativeguḍapṛthukāyāḥ guḍapṛthukābhyām guḍapṛthukābhyaḥ
Genitiveguḍapṛthukāyāḥ guḍapṛthukayoḥ guḍapṛthukānām
Locativeguḍapṛthukāyām guḍapṛthukayoḥ guḍapṛthukāsu

Adverb -guḍapṛthukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria