Declension table of ?guḍaliṇmat

Deva

NeuterSingularDualPlural
Nominativeguḍaliṇmat guḍaliṇmantī guḍaliṇmatī guḍaliṇmanti
Vocativeguḍaliṇmat guḍaliṇmantī guḍaliṇmatī guḍaliṇmanti
Accusativeguḍaliṇmat guḍaliṇmantī guḍaliṇmatī guḍaliṇmanti
Instrumentalguḍaliṇmatā guḍaliṇmadbhyām guḍaliṇmadbhiḥ
Dativeguḍaliṇmate guḍaliṇmadbhyām guḍaliṇmadbhyaḥ
Ablativeguḍaliṇmataḥ guḍaliṇmadbhyām guḍaliṇmadbhyaḥ
Genitiveguḍaliṇmataḥ guḍaliṇmatoḥ guḍaliṇmatām
Locativeguḍaliṇmati guḍaliṇmatoḥ guḍaliṇmatsu

Adverb -guḍaliṇmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria