Declension table of ?guḍaliṇmat

Deva

MasculineSingularDualPlural
Nominativeguḍaliṇmān guḍaliṇmantau guḍaliṇmantaḥ
Vocativeguḍaliṇman guḍaliṇmantau guḍaliṇmantaḥ
Accusativeguḍaliṇmantam guḍaliṇmantau guḍaliṇmataḥ
Instrumentalguḍaliṇmatā guḍaliṇmadbhyām guḍaliṇmadbhiḥ
Dativeguḍaliṇmate guḍaliṇmadbhyām guḍaliṇmadbhyaḥ
Ablativeguḍaliṇmataḥ guḍaliṇmadbhyām guḍaliṇmadbhyaḥ
Genitiveguḍaliṇmataḥ guḍaliṇmatoḥ guḍaliṇmatām
Locativeguḍaliṇmati guḍaliṇmatoḥ guḍaliṇmatsu

Compound guḍaliṇmat -

Adverb -guḍaliṇmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria