Declension table of guḍaka

Deva

NeuterSingularDualPlural
Nominativeguḍakam guḍake guḍakāni
Vocativeguḍaka guḍake guḍakāni
Accusativeguḍakam guḍake guḍakāni
Instrumentalguḍakena guḍakābhyām guḍakaiḥ
Dativeguḍakāya guḍakābhyām guḍakebhyaḥ
Ablativeguḍakāt guḍakābhyām guḍakebhyaḥ
Genitiveguḍakasya guḍakayoḥ guḍakānām
Locativeguḍake guḍakayoḥ guḍakeṣu

Compound guḍaka -

Adverb -guḍakam -guḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria