Declension table of ?guḍakṣoda

Deva

MasculineSingularDualPlural
Nominativeguḍakṣodaḥ guḍakṣodau guḍakṣodāḥ
Vocativeguḍakṣoda guḍakṣodau guḍakṣodāḥ
Accusativeguḍakṣodam guḍakṣodau guḍakṣodān
Instrumentalguḍakṣodena guḍakṣodābhyām guḍakṣodaiḥ guḍakṣodebhiḥ
Dativeguḍakṣodāya guḍakṣodābhyām guḍakṣodebhyaḥ
Ablativeguḍakṣodāt guḍakṣodābhyām guḍakṣodebhyaḥ
Genitiveguḍakṣodasya guḍakṣodayoḥ guḍakṣodānām
Locativeguḍakṣode guḍakṣodayoḥ guḍakṣodeṣu

Compound guḍakṣoda -

Adverb -guḍakṣodam -guḍakṣodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria