Declension table of ?guḍakṣīramaya

Deva

MasculineSingularDualPlural
Nominativeguḍakṣīramayaḥ guḍakṣīramayau guḍakṣīramayāḥ
Vocativeguḍakṣīramaya guḍakṣīramayau guḍakṣīramayāḥ
Accusativeguḍakṣīramayam guḍakṣīramayau guḍakṣīramayān
Instrumentalguḍakṣīramayeṇa guḍakṣīramayābhyām guḍakṣīramayaiḥ guḍakṣīramayebhiḥ
Dativeguḍakṣīramayāya guḍakṣīramayābhyām guḍakṣīramayebhyaḥ
Ablativeguḍakṣīramayāt guḍakṣīramayābhyām guḍakṣīramayebhyaḥ
Genitiveguḍakṣīramayasya guḍakṣīramayayoḥ guḍakṣīramayāṇām
Locativeguḍakṣīramaye guḍakṣīramayayoḥ guḍakṣīramayeṣu

Compound guḍakṣīramaya -

Adverb -guḍakṣīramayam -guḍakṣīramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria