Declension table of ?guḍadhenu

Deva

FeminineSingularDualPlural
Nominativeguḍadhenuḥ guḍadhenū guḍadhenavaḥ
Vocativeguḍadheno guḍadhenū guḍadhenavaḥ
Accusativeguḍadhenum guḍadhenū guḍadhenūḥ
Instrumentalguḍadhenvā guḍadhenubhyām guḍadhenubhiḥ
Dativeguḍadhenvai guḍadhenave guḍadhenubhyām guḍadhenubhyaḥ
Ablativeguḍadhenvāḥ guḍadhenoḥ guḍadhenubhyām guḍadhenubhyaḥ
Genitiveguḍadhenvāḥ guḍadhenoḥ guḍadhenvoḥ guḍadhenūnām
Locativeguḍadhenvām guḍadhenau guḍadhenvoḥ guḍadhenuṣu

Compound guḍadhenu -

Adverb -guḍadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria