Declension table of ?guḍadāru

Deva

MasculineSingularDualPlural
Nominativeguḍadāruḥ guḍadārū guḍadāravaḥ
Vocativeguḍadāro guḍadārū guḍadāravaḥ
Accusativeguḍadārum guḍadārū guḍadārūn
Instrumentalguḍadāruṇā guḍadārubhyām guḍadārubhiḥ
Dativeguḍadārave guḍadārubhyām guḍadārubhyaḥ
Ablativeguḍadāroḥ guḍadārubhyām guḍadārubhyaḥ
Genitiveguḍadāroḥ guḍadārvoḥ guḍadārūṇām
Locativeguḍadārau guḍadārvoḥ guḍadāruṣu

Compound guḍadāru -

Adverb -guḍadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria