Declension table of ?guḍāśaya

Deva

MasculineSingularDualPlural
Nominativeguḍāśayaḥ guḍāśayau guḍāśayāḥ
Vocativeguḍāśaya guḍāśayau guḍāśayāḥ
Accusativeguḍāśayam guḍāśayau guḍāśayān
Instrumentalguḍāśayena guḍāśayābhyām guḍāśayaiḥ guḍāśayebhiḥ
Dativeguḍāśayāya guḍāśayābhyām guḍāśayebhyaḥ
Ablativeguḍāśayāt guḍāśayābhyām guḍāśayebhyaḥ
Genitiveguḍāśayasya guḍāśayayoḥ guḍāśayānām
Locativeguḍāśaye guḍāśayayoḥ guḍāśayeṣu

Compound guḍāśaya -

Adverb -guḍāśayam -guḍāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria