Declension table of ?guḍāpūpikā

Deva

FeminineSingularDualPlural
Nominativeguḍāpūpikā guḍāpūpike guḍāpūpikāḥ
Vocativeguḍāpūpike guḍāpūpike guḍāpūpikāḥ
Accusativeguḍāpūpikām guḍāpūpike guḍāpūpikāḥ
Instrumentalguḍāpūpikayā guḍāpūpikābhyām guḍāpūpikābhiḥ
Dativeguḍāpūpikāyai guḍāpūpikābhyām guḍāpūpikābhyaḥ
Ablativeguḍāpūpikāyāḥ guḍāpūpikābhyām guḍāpūpikābhyaḥ
Genitiveguḍāpūpikāyāḥ guḍāpūpikayoḥ guḍāpūpikānām
Locativeguḍāpūpikāyām guḍāpūpikayoḥ guḍāpūpikāsu

Adverb -guḍāpūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria