Declension table of ?guḍāpūpa

Deva

MasculineSingularDualPlural
Nominativeguḍāpūpaḥ guḍāpūpau guḍāpūpāḥ
Vocativeguḍāpūpa guḍāpūpau guḍāpūpāḥ
Accusativeguḍāpūpam guḍāpūpau guḍāpūpān
Instrumentalguḍāpūpena guḍāpūpābhyām guḍāpūpaiḥ guḍāpūpebhiḥ
Dativeguḍāpūpāya guḍāpūpābhyām guḍāpūpebhyaḥ
Ablativeguḍāpūpāt guḍāpūpābhyām guḍāpūpebhyaḥ
Genitiveguḍāpūpasya guḍāpūpayoḥ guḍāpūpānām
Locativeguḍāpūpe guḍāpūpayoḥ guḍāpūpeṣu

Compound guḍāpūpa -

Adverb -guḍāpūpam -guḍāpūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria