Declension table of ?grumuṣṭi

Deva

MasculineSingularDualPlural
Nominativegrumuṣṭiḥ grumuṣṭī grumuṣṭayaḥ
Vocativegrumuṣṭe grumuṣṭī grumuṣṭayaḥ
Accusativegrumuṣṭim grumuṣṭī grumuṣṭīn
Instrumentalgrumuṣṭinā grumuṣṭibhyām grumuṣṭibhiḥ
Dativegrumuṣṭaye grumuṣṭibhyām grumuṣṭibhyaḥ
Ablativegrumuṣṭeḥ grumuṣṭibhyām grumuṣṭibhyaḥ
Genitivegrumuṣṭeḥ grumuṣṭyoḥ grumuṣṭīnām
Locativegrumuṣṭau grumuṣṭyoḥ grumuṣṭiṣu

Compound grumuṣṭi -

Adverb -grumuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria