Declension table of ?grīvākṣa

Deva

MasculineSingularDualPlural
Nominativegrīvākṣaḥ grīvākṣau grīvākṣāḥ
Vocativegrīvākṣa grīvākṣau grīvākṣāḥ
Accusativegrīvākṣam grīvākṣau grīvākṣān
Instrumentalgrīvākṣeṇa grīvākṣābhyām grīvākṣaiḥ grīvākṣebhiḥ
Dativegrīvākṣāya grīvākṣābhyām grīvākṣebhyaḥ
Ablativegrīvākṣāt grīvākṣābhyām grīvākṣebhyaḥ
Genitivegrīvākṣasya grīvākṣayoḥ grīvākṣāṇām
Locativegrīvākṣe grīvākṣayoḥ grīvākṣeṣu

Compound grīvākṣa -

Adverb -grīvākṣam -grīvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria