Declension table of ?grīvāghaṇṭā

Deva

FeminineSingularDualPlural
Nominativegrīvāghaṇṭā grīvāghaṇṭe grīvāghaṇṭāḥ
Vocativegrīvāghaṇṭe grīvāghaṇṭe grīvāghaṇṭāḥ
Accusativegrīvāghaṇṭām grīvāghaṇṭe grīvāghaṇṭāḥ
Instrumentalgrīvāghaṇṭayā grīvāghaṇṭābhyām grīvāghaṇṭābhiḥ
Dativegrīvāghaṇṭāyai grīvāghaṇṭābhyām grīvāghaṇṭābhyaḥ
Ablativegrīvāghaṇṭāyāḥ grīvāghaṇṭābhyām grīvāghaṇṭābhyaḥ
Genitivegrīvāghaṇṭāyāḥ grīvāghaṇṭayoḥ grīvāghaṇṭānām
Locativegrīvāghaṇṭāyām grīvāghaṇṭayoḥ grīvāghaṇṭāsu

Adverb -grīvāghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria