Declension table of ?grīṣmasundaraka

Deva

MasculineSingularDualPlural
Nominativegrīṣmasundarakaḥ grīṣmasundarakau grīṣmasundarakāḥ
Vocativegrīṣmasundaraka grīṣmasundarakau grīṣmasundarakāḥ
Accusativegrīṣmasundarakam grīṣmasundarakau grīṣmasundarakān
Instrumentalgrīṣmasundarakeṇa grīṣmasundarakābhyām grīṣmasundarakaiḥ grīṣmasundarakebhiḥ
Dativegrīṣmasundarakāya grīṣmasundarakābhyām grīṣmasundarakebhyaḥ
Ablativegrīṣmasundarakāt grīṣmasundarakābhyām grīṣmasundarakebhyaḥ
Genitivegrīṣmasundarakasya grīṣmasundarakayoḥ grīṣmasundarakāṇām
Locativegrīṣmasundarake grīṣmasundarakayoḥ grīṣmasundarakeṣu

Compound grīṣmasundaraka -

Adverb -grīṣmasundarakam -grīṣmasundarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria