Declension table of ?grīṣmapuṣpī

Deva

FeminineSingularDualPlural
Nominativegrīṣmapuṣpī grīṣmapuṣpyau grīṣmapuṣpyaḥ
Vocativegrīṣmapuṣpi grīṣmapuṣpyau grīṣmapuṣpyaḥ
Accusativegrīṣmapuṣpīm grīṣmapuṣpyau grīṣmapuṣpīḥ
Instrumentalgrīṣmapuṣpyā grīṣmapuṣpībhyām grīṣmapuṣpībhiḥ
Dativegrīṣmapuṣpyai grīṣmapuṣpībhyām grīṣmapuṣpībhyaḥ
Ablativegrīṣmapuṣpyāḥ grīṣmapuṣpībhyām grīṣmapuṣpībhyaḥ
Genitivegrīṣmapuṣpyāḥ grīṣmapuṣpyoḥ grīṣmapuṣpīṇām
Locativegrīṣmapuṣpyām grīṣmapuṣpyoḥ grīṣmapuṣpīṣu

Compound grīṣmapuṣpi - grīṣmapuṣpī -

Adverb -grīṣmapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria