Declension table of ?grīṣmahemanta

Deva

MasculineSingularDualPlural
Nominativegrīṣmahemantaḥ grīṣmahemantau grīṣmahemantāḥ
Vocativegrīṣmahemanta grīṣmahemantau grīṣmahemantāḥ
Accusativegrīṣmahemantam grīṣmahemantau grīṣmahemantān
Instrumentalgrīṣmahemantena grīṣmahemantābhyām grīṣmahemantaiḥ grīṣmahemantebhiḥ
Dativegrīṣmahemantāya grīṣmahemantābhyām grīṣmahemantebhyaḥ
Ablativegrīṣmahemantāt grīṣmahemantābhyām grīṣmahemantebhyaḥ
Genitivegrīṣmahemantasya grīṣmahemantayoḥ grīṣmahemantānām
Locativegrīṣmahemante grīṣmahemantayoḥ grīṣmahemanteṣu

Compound grīṣmahemanta -

Adverb -grīṣmahemantam -grīṣmahemantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria