Declension table of ?grīṣmadhānya

Deva

NeuterSingularDualPlural
Nominativegrīṣmadhānyam grīṣmadhānye grīṣmadhānyāni
Vocativegrīṣmadhānya grīṣmadhānye grīṣmadhānyāni
Accusativegrīṣmadhānyam grīṣmadhānye grīṣmadhānyāni
Instrumentalgrīṣmadhānyena grīṣmadhānyābhyām grīṣmadhānyaiḥ
Dativegrīṣmadhānyāya grīṣmadhānyābhyām grīṣmadhānyebhyaḥ
Ablativegrīṣmadhānyāt grīṣmadhānyābhyām grīṣmadhānyebhyaḥ
Genitivegrīṣmadhānyasya grīṣmadhānyayoḥ grīṣmadhānyānām
Locativegrīṣmadhānye grīṣmadhānyayoḥ grīṣmadhānyeṣu

Compound grīṣmadhānya -

Adverb -grīṣmadhānyam -grīṣmadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria