Declension table of ?grathya

Deva

NeuterSingularDualPlural
Nominativegrathyam grathye grathyāni
Vocativegrathya grathye grathyāni
Accusativegrathyam grathye grathyāni
Instrumentalgrathyena grathyābhyām grathyaiḥ
Dativegrathyāya grathyābhyām grathyebhyaḥ
Ablativegrathyāt grathyābhyām grathyebhyaḥ
Genitivegrathyasya grathyayoḥ grathyānām
Locativegrathye grathyayoḥ grathyeṣu

Compound grathya -

Adverb -grathyam -grathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria