Declension table of ?grathitavya

Deva

NeuterSingularDualPlural
Nominativegrathitavyam grathitavye grathitavyāni
Vocativegrathitavya grathitavye grathitavyāni
Accusativegrathitavyam grathitavye grathitavyāni
Instrumentalgrathitavyena grathitavyābhyām grathitavyaiḥ
Dativegrathitavyāya grathitavyābhyām grathitavyebhyaḥ
Ablativegrathitavyāt grathitavyābhyām grathitavyebhyaḥ
Genitivegrathitavyasya grathitavyayoḥ grathitavyānām
Locativegrathitavye grathitavyayoḥ grathitavyeṣu

Compound grathitavya -

Adverb -grathitavyam -grathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria