Declension table of ?grastāsta

Deva

MasculineSingularDualPlural
Nominativegrastāstaḥ grastāstau grastāstāḥ
Vocativegrastāsta grastāstau grastāstāḥ
Accusativegrastāstam grastāstau grastāstān
Instrumentalgrastāstena grastāstābhyām grastāstaiḥ grastāstebhiḥ
Dativegrastāstāya grastāstābhyām grastāstebhyaḥ
Ablativegrastāstāt grastāstābhyām grastāstebhyaḥ
Genitivegrastāstasya grastāstayoḥ grastāstānām
Locativegrastāste grastāstayoḥ grastāsteṣu

Compound grastāsta -

Adverb -grastāstam -grastāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria