Declension table of ?grasiṣṭha

Deva

NeuterSingularDualPlural
Nominativegrasiṣṭham grasiṣṭhe grasiṣṭhāni
Vocativegrasiṣṭha grasiṣṭhe grasiṣṭhāni
Accusativegrasiṣṭham grasiṣṭhe grasiṣṭhāni
Instrumentalgrasiṣṭhena grasiṣṭhābhyām grasiṣṭhaiḥ
Dativegrasiṣṭhāya grasiṣṭhābhyām grasiṣṭhebhyaḥ
Ablativegrasiṣṭhāt grasiṣṭhābhyām grasiṣṭhebhyaḥ
Genitivegrasiṣṭhasya grasiṣṭhayoḥ grasiṣṭhānām
Locativegrasiṣṭhe grasiṣṭhayoḥ grasiṣṭheṣu

Compound grasiṣṭha -

Adverb -grasiṣṭham -grasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria