Declension table of grasiṣṇu

Deva

NeuterSingularDualPlural
Nominativegrasiṣṇu grasiṣṇunī grasiṣṇūni
Vocativegrasiṣṇu grasiṣṇunī grasiṣṇūni
Accusativegrasiṣṇu grasiṣṇunī grasiṣṇūni
Instrumentalgrasiṣṇunā grasiṣṇubhyām grasiṣṇubhiḥ
Dativegrasiṣṇune grasiṣṇubhyām grasiṣṇubhyaḥ
Ablativegrasiṣṇunaḥ grasiṣṇubhyām grasiṣṇubhyaḥ
Genitivegrasiṣṇunaḥ grasiṣṇunoḥ grasiṣṇūnām
Locativegrasiṣṇuni grasiṣṇunoḥ grasiṣṇuṣu

Compound grasiṣṇu -

Adverb -grasiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria