Declension table of ?granthivīsarpin

Deva

MasculineSingularDualPlural
Nominativegranthivīsarpī granthivīsarpiṇau granthivīsarpiṇaḥ
Vocativegranthivīsarpin granthivīsarpiṇau granthivīsarpiṇaḥ
Accusativegranthivīsarpiṇam granthivīsarpiṇau granthivīsarpiṇaḥ
Instrumentalgranthivīsarpiṇā granthivīsarpibhyām granthivīsarpibhiḥ
Dativegranthivīsarpiṇe granthivīsarpibhyām granthivīsarpibhyaḥ
Ablativegranthivīsarpiṇaḥ granthivīsarpibhyām granthivīsarpibhyaḥ
Genitivegranthivīsarpiṇaḥ granthivīsarpiṇoḥ granthivīsarpiṇām
Locativegranthivīsarpiṇi granthivīsarpiṇoḥ granthivīsarpiṣu

Compound granthivīsarpi -

Adverb -granthivīsarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria