Declension table of ?granthitva

Deva

NeuterSingularDualPlural
Nominativegranthitvam granthitve granthitvāni
Vocativegranthitva granthitve granthitvāni
Accusativegranthitvam granthitve granthitvāni
Instrumentalgranthitvena granthitvābhyām granthitvaiḥ
Dativegranthitvāya granthitvābhyām granthitvebhyaḥ
Ablativegranthitvāt granthitvābhyām granthitvebhyaḥ
Genitivegranthitvasya granthitvayoḥ granthitvānām
Locativegranthitve granthitvayoḥ granthitveṣu

Compound granthitva -

Adverb -granthitvam -granthitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria