Declension table of ?granthita

Deva

NeuterSingularDualPlural
Nominativegranthitam granthite granthitāni
Vocativegranthita granthite granthitāni
Accusativegranthitam granthite granthitāni
Instrumentalgranthitena granthitābhyām granthitaiḥ
Dativegranthitāya granthitābhyām granthitebhyaḥ
Ablativegranthitāt granthitābhyām granthitebhyaḥ
Genitivegranthitasya granthitayoḥ granthitānām
Locativegranthite granthitayoḥ granthiteṣu

Compound granthita -

Adverb -granthitam -granthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria