Declension table of ?granthiparṇī

Deva

FeminineSingularDualPlural
Nominativegranthiparṇī granthiparṇyau granthiparṇyaḥ
Vocativegranthiparṇi granthiparṇyau granthiparṇyaḥ
Accusativegranthiparṇīm granthiparṇyau granthiparṇīḥ
Instrumentalgranthiparṇyā granthiparṇībhyām granthiparṇībhiḥ
Dativegranthiparṇyai granthiparṇībhyām granthiparṇībhyaḥ
Ablativegranthiparṇyāḥ granthiparṇībhyām granthiparṇībhyaḥ
Genitivegranthiparṇyāḥ granthiparṇyoḥ granthiparṇīnām
Locativegranthiparṇyām granthiparṇyoḥ granthiparṇīṣu

Compound granthiparṇi - granthiparṇī -

Adverb -granthiparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria