Declension table of ?granthiparṇamaya

Deva

MasculineSingularDualPlural
Nominativegranthiparṇamayaḥ granthiparṇamayau granthiparṇamayāḥ
Vocativegranthiparṇamaya granthiparṇamayau granthiparṇamayāḥ
Accusativegranthiparṇamayam granthiparṇamayau granthiparṇamayān
Instrumentalgranthiparṇamayena granthiparṇamayābhyām granthiparṇamayaiḥ granthiparṇamayebhiḥ
Dativegranthiparṇamayāya granthiparṇamayābhyām granthiparṇamayebhyaḥ
Ablativegranthiparṇamayāt granthiparṇamayābhyām granthiparṇamayebhyaḥ
Genitivegranthiparṇamayasya granthiparṇamayayoḥ granthiparṇamayānām
Locativegranthiparṇamaye granthiparṇamayayoḥ granthiparṇamayeṣu

Compound granthiparṇamaya -

Adverb -granthiparṇamayam -granthiparṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria