Declension table of granthiparṇa

Deva

NeuterSingularDualPlural
Nominativegranthiparṇam granthiparṇe granthiparṇāni
Vocativegranthiparṇa granthiparṇe granthiparṇāni
Accusativegranthiparṇam granthiparṇe granthiparṇāni
Instrumentalgranthiparṇena granthiparṇābhyām granthiparṇaiḥ
Dativegranthiparṇāya granthiparṇābhyām granthiparṇebhyaḥ
Ablativegranthiparṇāt granthiparṇābhyām granthiparṇebhyaḥ
Genitivegranthiparṇasya granthiparṇayoḥ granthiparṇānām
Locativegranthiparṇe granthiparṇayoḥ granthiparṇeṣu

Compound granthiparṇa -

Adverb -granthiparṇam -granthiparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria