Declension table of ?granthimūla

Deva

NeuterSingularDualPlural
Nominativegranthimūlam granthimūle granthimūlāni
Vocativegranthimūla granthimūle granthimūlāni
Accusativegranthimūlam granthimūle granthimūlāni
Instrumentalgranthimūlena granthimūlābhyām granthimūlaiḥ
Dativegranthimūlāya granthimūlābhyām granthimūlebhyaḥ
Ablativegranthimūlāt granthimūlābhyām granthimūlebhyaḥ
Genitivegranthimūlasya granthimūlayoḥ granthimūlānām
Locativegranthimūle granthimūlayoḥ granthimūleṣu

Compound granthimūla -

Adverb -granthimūlam -granthimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria