Declension table of ?granthimatā

Deva

FeminineSingularDualPlural
Nominativegranthimatā granthimate granthimatāḥ
Vocativegranthimate granthimate granthimatāḥ
Accusativegranthimatām granthimate granthimatāḥ
Instrumentalgranthimatayā granthimatābhyām granthimatābhiḥ
Dativegranthimatāyai granthimatābhyām granthimatābhyaḥ
Ablativegranthimatāyāḥ granthimatābhyām granthimatābhyaḥ
Genitivegranthimatāyāḥ granthimatayoḥ granthimatānām
Locativegranthimatāyām granthimatayoḥ granthimatāsu

Adverb -granthimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria