Declension table of ?granthimat

Deva

MasculineSingularDualPlural
Nominativegranthimān granthimantau granthimantaḥ
Vocativegranthiman granthimantau granthimantaḥ
Accusativegranthimantam granthimantau granthimataḥ
Instrumentalgranthimatā granthimadbhyām granthimadbhiḥ
Dativegranthimate granthimadbhyām granthimadbhyaḥ
Ablativegranthimataḥ granthimadbhyām granthimadbhyaḥ
Genitivegranthimataḥ granthimatoḥ granthimatām
Locativegranthimati granthimatoḥ granthimatsu

Compound granthimat -

Adverb -granthimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria