Declension table of granthika

Deva

NeuterSingularDualPlural
Nominativegranthikam granthike granthikāni
Vocativegranthika granthike granthikāni
Accusativegranthikam granthike granthikāni
Instrumentalgranthikena granthikābhyām granthikaiḥ
Dativegranthikāya granthikābhyām granthikebhyaḥ
Ablativegranthikāt granthikābhyām granthikebhyaḥ
Genitivegranthikasya granthikayoḥ granthikānām
Locativegranthike granthikayoḥ granthikeṣu

Compound granthika -

Adverb -granthikam -granthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria