Declension table of granthihara

Deva

MasculineSingularDualPlural
Nominativegranthiharaḥ granthiharau granthiharāḥ
Vocativegranthihara granthiharau granthiharāḥ
Accusativegranthiharam granthiharau granthiharān
Instrumentalgranthihareṇa granthiharābhyām granthiharaiḥ granthiharebhiḥ
Dativegranthiharāya granthiharābhyām granthiharebhyaḥ
Ablativegranthiharāt granthiharābhyām granthiharebhyaḥ
Genitivegranthiharasya granthiharayoḥ granthiharāṇām
Locativegranthihare granthiharayoḥ granthihareṣu

Compound granthihara -

Adverb -granthiharam -granthiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria