Declension table of granthi

Deva

MasculineSingularDualPlural
Nominativegranthiḥ granthī granthayaḥ
Vocativegranthe granthī granthayaḥ
Accusativegranthim granthī granthīn
Instrumentalgranthinā granthibhyām granthibhiḥ
Dativegranthaye granthibhyām granthibhyaḥ
Ablativegrantheḥ granthibhyām granthibhyaḥ
Genitivegrantheḥ granthyoḥ granthīnām
Locativegranthau granthyoḥ granthiṣu

Compound granthi -

Adverb -granthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria