Declension table of ?granthavistāra

Deva

MasculineSingularDualPlural
Nominativegranthavistāraḥ granthavistārau granthavistārāḥ
Vocativegranthavistāra granthavistārau granthavistārāḥ
Accusativegranthavistāram granthavistārau granthavistārān
Instrumentalgranthavistāreṇa granthavistārābhyām granthavistāraiḥ granthavistārebhiḥ
Dativegranthavistārāya granthavistārābhyām granthavistārebhyaḥ
Ablativegranthavistārāt granthavistārābhyām granthavistārebhyaḥ
Genitivegranthavistārasya granthavistārayoḥ granthavistārāṇām
Locativegranthavistāre granthavistārayoḥ granthavistāreṣu

Compound granthavistāra -

Adverb -granthavistāram -granthavistārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria