Declension table of ?granthāvṛtti

Deva

FeminineSingularDualPlural
Nominativegranthāvṛttiḥ granthāvṛttī granthāvṛttayaḥ
Vocativegranthāvṛtte granthāvṛttī granthāvṛttayaḥ
Accusativegranthāvṛttim granthāvṛttī granthāvṛttīḥ
Instrumentalgranthāvṛttyā granthāvṛttibhyām granthāvṛttibhiḥ
Dativegranthāvṛttyai granthāvṛttaye granthāvṛttibhyām granthāvṛttibhyaḥ
Ablativegranthāvṛttyāḥ granthāvṛtteḥ granthāvṛttibhyām granthāvṛttibhyaḥ
Genitivegranthāvṛttyāḥ granthāvṛtteḥ granthāvṛttyoḥ granthāvṛttīnām
Locativegranthāvṛttyām granthāvṛttau granthāvṛttyoḥ granthāvṛttiṣu

Compound granthāvṛtti -

Adverb -granthāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria