Declension table of ?graivya

Deva

MasculineSingularDualPlural
Nominativegraivyaḥ graivyau graivyāḥ
Vocativegraivya graivyau graivyāḥ
Accusativegraivyam graivyau graivyān
Instrumentalgraivyeṇa graivyābhyām graivyaiḥ graivyebhiḥ
Dativegraivyāya graivyābhyām graivyebhyaḥ
Ablativegraivyāt graivyābhyām graivyebhyaḥ
Genitivegraivyasya graivyayoḥ graivyāṇām
Locativegraivye graivyayoḥ graivyeṣu

Compound graivya -

Adverb -graivyam -graivyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria