Declension table of ?graivākṣa

Deva

MasculineSingularDualPlural
Nominativegraivākṣaḥ graivākṣau graivākṣāḥ
Vocativegraivākṣa graivākṣau graivākṣāḥ
Accusativegraivākṣam graivākṣau graivākṣān
Instrumentalgraivākṣeṇa graivākṣābhyām graivākṣaiḥ graivākṣebhiḥ
Dativegraivākṣāya graivākṣābhyām graivākṣebhyaḥ
Ablativegraivākṣāt graivākṣābhyām graivākṣebhyaḥ
Genitivegraivākṣasya graivākṣayoḥ graivākṣāṇām
Locativegraivākṣe graivākṣayoḥ graivākṣeṣu

Compound graivākṣa -

Adverb -graivākṣam -graivākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria