Declension table of ?graiṣmikadhānya

Deva

NeuterSingularDualPlural
Nominativegraiṣmikadhānyam graiṣmikadhānye graiṣmikadhānyāni
Vocativegraiṣmikadhānya graiṣmikadhānye graiṣmikadhānyāni
Accusativegraiṣmikadhānyam graiṣmikadhānye graiṣmikadhānyāni
Instrumentalgraiṣmikadhānyena graiṣmikadhānyābhyām graiṣmikadhānyaiḥ
Dativegraiṣmikadhānyāya graiṣmikadhānyābhyām graiṣmikadhānyebhyaḥ
Ablativegraiṣmikadhānyāt graiṣmikadhānyābhyām graiṣmikadhānyebhyaḥ
Genitivegraiṣmikadhānyasya graiṣmikadhānyayoḥ graiṣmikadhānyānām
Locativegraiṣmikadhānye graiṣmikadhānyayoḥ graiṣmikadhānyeṣu

Compound graiṣmikadhānya -

Adverb -graiṣmikadhānyam -graiṣmikadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria