Declension table of graiṣmaka

Deva

MasculineSingularDualPlural
Nominativegraiṣmakaḥ graiṣmakau graiṣmakāḥ
Vocativegraiṣmaka graiṣmakau graiṣmakāḥ
Accusativegraiṣmakam graiṣmakau graiṣmakān
Instrumentalgraiṣmakeṇa graiṣmakābhyām graiṣmakaiḥ graiṣmakebhiḥ
Dativegraiṣmakāya graiṣmakābhyām graiṣmakebhyaḥ
Ablativegraiṣmakāt graiṣmakābhyām graiṣmakebhyaḥ
Genitivegraiṣmakasya graiṣmakayoḥ graiṣmakāṇām
Locativegraiṣmake graiṣmakayoḥ graiṣmakeṣu

Compound graiṣmaka -

Adverb -graiṣmakam -graiṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria