Declension table of graiṣma

Deva

NeuterSingularDualPlural
Nominativegraiṣmam graiṣme graiṣmāṇi
Vocativegraiṣma graiṣme graiṣmāṇi
Accusativegraiṣmam graiṣme graiṣmāṇi
Instrumentalgraiṣmeṇa graiṣmābhyām graiṣmaiḥ
Dativegraiṣmāya graiṣmābhyām graiṣmebhyaḥ
Ablativegraiṣmāt graiṣmābhyām graiṣmebhyaḥ
Genitivegraiṣmasya graiṣmayoḥ graiṣmāṇām
Locativegraiṣme graiṣmayoḥ graiṣmeṣu

Compound graiṣma -

Adverb -graiṣmam -graiṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria