Declension table of graiṣma

Deva

MasculineSingularDualPlural
Nominativegraiṣmaḥ graiṣmau graiṣmāḥ
Vocativegraiṣma graiṣmau graiṣmāḥ
Accusativegraiṣmam graiṣmau graiṣmān
Instrumentalgraiṣmeṇa graiṣmābhyām graiṣmaiḥ graiṣmebhiḥ
Dativegraiṣmāya graiṣmābhyām graiṣmebhyaḥ
Ablativegraiṣmāt graiṣmābhyām graiṣmebhyaḥ
Genitivegraiṣmasya graiṣmayoḥ graiṣmāṇām
Locativegraiṣme graiṣmayoḥ graiṣmeṣu

Compound graiṣma -

Adverb -graiṣmam -graiṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria