Declension table of ?grahoktha

Deva

NeuterSingularDualPlural
Nominativegrahoktham grahokthe grahokthāni
Vocativegrahoktha grahokthe grahokthāni
Accusativegrahoktham grahokthe grahokthāni
Instrumentalgrahokthena grahokthābhyām grahokthaiḥ
Dativegrahokthāya grahokthābhyām grahokthebhyaḥ
Ablativegrahokthāt grahokthābhyām grahokthebhyaḥ
Genitivegrahokthasya grahokthayoḥ grahokthānām
Locativegrahokthe grahokthayoḥ grahoktheṣu

Compound grahoktha -

Adverb -grahoktham -grahokthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria